
“माता सरस्वती वंदना”
“सरस्वतीं प्रणम्य शुद्धज्ञानरूपिणीं पराम्। वरेण्यमीशशक्ति देव्याद्यविद्याविनाशिनीम्।।
वसंत आगतं विभाति कानने मनोज्ञता। सुपुष्पगंधवायु नृत्ययन्ति वृक्षपल्लवा॥
मधुप्रिये सुमञ्जु कोकिला रसालमञ्जरी। स्वरं प्रयच्छते समुज्ज्वलाति कर्णमधुरम्॥
प्रभातसौरभेण मत्तभृङ्गमालिका मुदा। समर्पिताः सुरार्चिता विलासिन्यै नमाम्यहम्॥
सरिद्विहंगमाः गता जलाशये यशस्विनः। प्रणर्तयन्ति वीणया सरस्वतीं वरेण्यकाम्॥
सुधांशु तेजसोपगूढसौम्यसंगिनी शुभा। शुभाशिषं ददातु नः मुदासु चारुमण्डिता॥
विराजते शुभा वसन्तपञ्चमी महोत्सवा। नवीनसर्जनार्चिता जनैः प्रशस्तिशालिनी॥
सरोजवर्णसन्निभा कराब्जधारिणी शुभा। सुवर्णसद्मसु सदा विराजते चिदात्मिका॥
विनाशयन्तु दुर्गुणान् ममापि देहि सन्निधिम्। विद्यया समं प्रदेहि मातरं नमाम्यहम्॥
वसन्तराज्यसंगते प्रसन्नदृष्टिसंयुते। सदा कृपा भवत्वस्मदर्थिनो वरेण्यया॥
नमामि देवी शारदे, नमामि मात भारती, नमामि हंसगामिनी।
नमामि ब्रह्मचारिणी, नमामि विद्यादयिनी, नमामि वीणापणिनी।।
Leave A Comment
You must be logged in to post a comment.