Dark

Auto

Light

Dark

Auto

Light

पेड़ लगाने का महत्व

वृक्षारोपणस्य महत्त्वम् – शशि धर कुमार

आमंत्रण क्रमांक: कल्प/मई/२०२५/द
विधा: स्वैच्छिक
विषय: वृक्षारोपण
भाषा: संस्कृत
शीर्षक:  वृक्षारोपणस्य महत्त्वम्

वृक्षा: अस्माकं जीवनस्य अनिवार्या: भागः सन्ति। ते न केवलं वातावरणं शोभयन्ति, अपि तु समग्रं जैविक-तंत्रं धारयन्ति। प्रकृतेः एते मौनं सजीवस्वरूपम् – ये न कदापि वदन्ति, न च चलन्ति, किन्तु सर्वदा दानं कुर्वन्ति। अतः वृक्षाणां संरक्षणं च संवर्धनं च अस्माकं धर्मः एव अस्ति।

वृक्षाणां लाभाः
वृक्षैः अस्माभिः प्राणवायुः लभ्यते, यः जीवने परमावश्यकः। एकः विकसितः पीपलवृक्षः प्रतिदिनं प्रायः २३२ किलो प्राणवायुम् उत्सृजति। वृक्षा: कार्बनडाइऑक्साइडगैसस्य शोषणं कुर्वन्ति, येन पर्यावरणस्य विषाक्तता न्यूनं भवति। तस्मादेव “यदि वृक्षा न स्युः, तर्हि प्राणिनां जीवनं असम्भवम्” इति वक्तुं शक्यते। वृक्षाः छायां ददाति, फलं ददाति, काष्ठं ददाति, पत्राणि, पुष्पाणि, तथा च औषधीयगुणानपि यच्छन्ति। आयुर्वेदे अनेके वृक्षाः रोगहराः निर्दिष्टाः – यथा नीमवृक्षः, तुलसीवृक्षः, अशोकवृक्षः इत्यादयः।

वृक्षाणां धार्मिक-सांस्कृतिकं स्थानम्
भारते वृक्षाणां पूजनं प्राचीनकाले एव आरभ्यते स्म। अश्वत्थवृक्षः भगवान् विष्णोः रूपं मन्यते। बिल्ववृक्षस्य पत्राणि शिवपूजायाम् अत्यावश्यकानि। वटवृक्षः स्त्रीणां सौभाग्यस्य प्रतीकः इति मन्यते। महाभारते, रामायणे च अपि वृक्षाणां महत्त्वं निर्दिष्टम् अस्ति। वाल्मीकि रामायणे रामः चन्दनवने वासं कृतवान्। अत्र सूचितं यत् – वृक्षा: केवलं भौतिकलाभाय न, अपितु मानसिकशान्तये अपि उपयुक्ताः सन्ति।

वर्तमाने वृक्षविनाशस्य संकटम्
विकासाय मानवः अरण्यानि छिनत्ति, महानगराणि निर्माति, औद्योगिकीकरणं वर्धयति। किन्तु एतेन एव पर्यावरणस्य सन्तुलनं नश्यति। वर्षाः अनियमिताः भवन्ति, जलस्रोताः शुष्काः भवन्ति, वायुप्रदूषणं च वर्धते। ग्लोबल-वार्मिंग इत्यस्य मूलकारणं वनच्छेदनं एव अस्ति। यदा वृक्षाणां संख्या न्यूनं भवति, तदा भूमेः अपरदनं, मरुभूमिसृष्टिः, जलवायुव्यवस्थायाः विक्षोभः च जायते।

वृक्षारोपणं – समाधानरूपेण
एतेषां सर्वेषां समस्यानां समाधानं केवलं एकं अस्ति – वृक्षारोपणम्। यदि प्रत्येकः मानवः प्रतिवर्षं केवलं एकं वृक्षं रोपयेत्, तर्हि वयं अस्य भूमेः रूपं परिवर्तयितुं शक्नुमः। विद्यालयेभ्यः आरभ्य विश्वविद्यालयेषु, गृहेषु, कार्यालयेषु, ग्रामेषु च वृक्षारोपणं क्रियते चेत्, शुद्धवायुः, शीतलता, वर्षा च स्वाभाविकं पुनः आगमिष्यन्ति।

संदेशः
प्रकृतिः अस्मान् पालयति, इदानीं समयः अस्ति यत्र वयं प्रकृतिं पालयेम। वयं यदा वृक्षं रोपयामः, तदा केवलं एकं बीजं न रोपयामः, अपितु आशां, भविष्यं च रोपयामः। “यस्य देशे अधिकाः वृक्षाः सः देशः समृद्धः भवति।” तस्मात्, हे युवानः! हे माता-पितरः! हे अध्यापकाः! सर्वे मिलित्वा वृक्षारोपणाय कटिबद्धाः भवाम। “एकं वृक्षं रोपयतु – सहस्राणि जीवितानि रक्षन्तु।”

वृक्षाः जीवनस्य मूलं। वृक्षारोपणं – मानवधर्मः।
©️✍️शशि धर कुमार, कटिहार, बिहार
Instagram ID: ishashidharkumar

Shashi Dhar Kumar

Leave A Comment